¡Sorpréndeme!

परशुराम स्तुति | Parashuram Stuti | कष्टों व संकटों से मुक्ति हेतु अवश्य सुनें #parshuram

2025-04-30 7 Dailymotion

परशुराम स्तुति | Parashuram Stuti | कष्टों व संकटों से मुक्ति हेतु अवश्य सुनें #parshuram @Mere Krishna

#parshuram #परशुराम #परशुराम_जयंती #parashuram #parashurama #parshuramjayanti

अगस्त्य उवाच
जामदग्न्यं तनालोक्य रामं सर्वाङ्गसुन्दरम् ।
मुदा परमयोपेतः शिरसा समवन्दिषम् ॥१॥
कृत्तो वनस्पतिरिव पातितो धरणीतले ।
विग्रहो मे मुनिश्रेष्ठाः रामस्य पवपद्मयोः ॥२॥
अनुज्ञातः समुत्याय तोषयामास तं प्रभुम् ।
उच्चैः स्वरं समासाद्य पुण्डरीकाक्षविद्यया ॥३॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥४॥
नमस्ते वासुदेवाय शान्तानन्दचिदात्मने ।
अजिताय नमस्तुभ्यं षाड्गुण्यनिधमे नमः ॥५॥
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ॥६॥
सहस्रबाहवे तुभ्यं सहस्रनयनाय ते ।
अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥७॥
अनेकमूर्तये तुभ्यमक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥८॥
चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्तमूर्तये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥९॥
नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः ।
वरिष्ठाय वसिष्ठाय कनिष्ठाय च ते नमः ॥१०॥
पञ्चात्मने नमस्तुभयं सर्वान्तर्यामिणे नमः ।
कल्पनाक्रोसडरूपाय सृष्टिस्थित्यन्तहेतवे ॥११॥
नमस्ते गुणरूपाय गुणरूपानुवतिने ।
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे ॥१२॥
आदिमध्यान्तशून्याय यद्वते च नमो नमः ।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ॥१३॥
लोकयात्राप्रसिद्ध्यथं स्रष्टृब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमुर्तिमेदाय विष्णवे ॥१४॥
विपाकैः कर्मणां क्लेशैरस्पृष्टवपुवे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ॥१५॥ नित्यासाधारणानेकलोकरक्षापरिच्छदे ।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः ॥१६॥
यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नमः स्वाध्यायशालिने ॥१७॥
नमः परमहंसाय नमः सर्वगुणाय ते ।
स्थिताय परमे व्योम्नि भूयो भूयो नमो नमः ॥१८॥

इति भार्गवतन्त्रान्तर्गता अगस्त्यकृता परशुरामस्तुतिः समाप्ता